गीता ध्यानं

ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं
व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतं |
अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीं
अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीं || 1 ||

नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र |
येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः || 2 ||

प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये |
ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः || 3 ||

वसुदेवसुतं देवं कंसचाणूरमर्दनं |
देवकी परमानंदं कृष्णं वन्दे जगद्गुरुं || 4 ||

भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला
शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला |
अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी
सोत्तीर्णा खलु पाण्डवै रणनदी कैवर्तकः केशवः || 5 ||

पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटं
नानाख्यानककेसरं हरिकथा संबोधनाबोधितं |
लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा
भूयाद् भारतपंकजं कलिमलप्रध्वंसिनः श्रेयसे || 6 ||

मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं
यत्कृपा तमहं वन्दे परमानन्दमाधवं || 7 ||

सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः |
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् || 8 ||

Translation

To the wishing-tree of the surrendered, the keeper of the staff in one hand,
To Krishna the symbol of knowledge, milker of the immortality-nectar of the Gita, salutation. || 3 ||

Makes the mute eloquent; runs the lame [up] a mountain,
Whose grace, to Him I bow, the supreme bliss, Madhav. || 7 ||

Milker of the cows of all the Upanishads is Gopalanandan (joy of the cowherds),
Calf Partha is the resolute imbiber of the great nectar-of-immortality Gita. || 8 ||